Declension table of ?nirāhavavat

Deva

MasculineSingularDualPlural
Nominativenirāhavavān nirāhavavantau nirāhavavantaḥ
Vocativenirāhavavan nirāhavavantau nirāhavavantaḥ
Accusativenirāhavavantam nirāhavavantau nirāhavavataḥ
Instrumentalnirāhavavatā nirāhavavadbhyām nirāhavavadbhiḥ
Dativenirāhavavate nirāhavavadbhyām nirāhavavadbhyaḥ
Ablativenirāhavavataḥ nirāhavavadbhyām nirāhavavadbhyaḥ
Genitivenirāhavavataḥ nirāhavavatoḥ nirāhavavatām
Locativenirāhavavati nirāhavavatoḥ nirāhavavatsu

Compound nirāhavavat -

Adverb -nirāhavavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria