Declension table of ?nirāgraha

Deva

NeuterSingularDualPlural
Nominativenirāgraham nirāgrahe nirāgrahāṇi
Vocativenirāgraha nirāgrahe nirāgrahāṇi
Accusativenirāgraham nirāgrahe nirāgrahāṇi
Instrumentalnirāgraheṇa nirāgrahābhyām nirāgrahaiḥ
Dativenirāgrahāya nirāgrahābhyām nirāgrahebhyaḥ
Ablativenirāgrahāt nirāgrahābhyām nirāgrahebhyaḥ
Genitivenirāgrahasya nirāgrahayoḥ nirāgrahāṇām
Locativenirāgrahe nirāgrahayoḥ nirāgraheṣu

Compound nirāgraha -

Adverb -nirāgraham -nirāgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria