Declension table of ?nirāgama

Deva

NeuterSingularDualPlural
Nominativenirāgamam nirāgame nirāgamāṇi
Vocativenirāgama nirāgame nirāgamāṇi
Accusativenirāgamam nirāgame nirāgamāṇi
Instrumentalnirāgameṇa nirāgamābhyām nirāgamaiḥ
Dativenirāgamāya nirāgamābhyām nirāgamebhyaḥ
Ablativenirāgamāt nirāgamābhyām nirāgamebhyaḥ
Genitivenirāgamasya nirāgamayoḥ nirāgamāṇām
Locativenirāgame nirāgamayoḥ nirāgameṣu

Compound nirāgama -

Adverb -nirāgamam -nirāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria