Declension table of ?nirāgama

Deva

MasculineSingularDualPlural
Nominativenirāgamaḥ nirāgamau nirāgamāḥ
Vocativenirāgama nirāgamau nirāgamāḥ
Accusativenirāgamam nirāgamau nirāgamān
Instrumentalnirāgameṇa nirāgamābhyām nirāgamaiḥ nirāgamebhiḥ
Dativenirāgamāya nirāgamābhyām nirāgamebhyaḥ
Ablativenirāgamāt nirāgamābhyām nirāgamebhyaḥ
Genitivenirāgamasya nirāgamayoḥ nirāgamāṇām
Locativenirāgame nirāgamayoḥ nirāgameṣu

Compound nirāgama -

Adverb -nirāgamam -nirāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria