Declension table of ?nirāgaṣā

Deva

FeminineSingularDualPlural
Nominativenirāgaṣā nirāgaṣe nirāgaṣāḥ
Vocativenirāgaṣe nirāgaṣe nirāgaṣāḥ
Accusativenirāgaṣām nirāgaṣe nirāgaṣāḥ
Instrumentalnirāgaṣayā nirāgaṣābhyām nirāgaṣābhiḥ
Dativenirāgaṣāyai nirāgaṣābhyām nirāgaṣābhyaḥ
Ablativenirāgaṣāyāḥ nirāgaṣābhyām nirāgaṣābhyaḥ
Genitivenirāgaṣāyāḥ nirāgaṣayoḥ nirāgaṣāṇām
Locativenirāgaṣāyām nirāgaṣayoḥ nirāgaṣāsu

Adverb -nirāgaṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria