Declension table of ?nirāga

Deva

NeuterSingularDualPlural
Nominativenirāgam nirāge nirāgāṇi
Vocativenirāga nirāge nirāgāṇi
Accusativenirāgam nirāge nirāgāṇi
Instrumentalnirāgeṇa nirāgābhyām nirāgaiḥ
Dativenirāgāya nirāgābhyām nirāgebhyaḥ
Ablativenirāgāt nirāgābhyām nirāgebhyaḥ
Genitivenirāgasya nirāgayoḥ nirāgāṇām
Locativenirāge nirāgayoḥ nirāgeṣu

Compound nirāga -

Adverb -nirāgam -nirāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria