Declension table of ?nirāga

Deva

MasculineSingularDualPlural
Nominativenirāgaḥ nirāgau nirāgāḥ
Vocativenirāga nirāgau nirāgāḥ
Accusativenirāgam nirāgau nirāgān
Instrumentalnirāgeṇa nirāgābhyām nirāgaiḥ nirāgebhiḥ
Dativenirāgāya nirāgābhyām nirāgebhyaḥ
Ablativenirāgāt nirāgābhyām nirāgebhyaḥ
Genitivenirāgasya nirāgayoḥ nirāgāṇām
Locativenirāge nirāgayoḥ nirāgeṣu

Compound nirāga -

Adverb -nirāgam -nirāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria