Declension table of ?nirādiṣṭa

Deva

NeuterSingularDualPlural
Nominativenirādiṣṭam nirādiṣṭe nirādiṣṭāni
Vocativenirādiṣṭa nirādiṣṭe nirādiṣṭāni
Accusativenirādiṣṭam nirādiṣṭe nirādiṣṭāni
Instrumentalnirādiṣṭena nirādiṣṭābhyām nirādiṣṭaiḥ
Dativenirādiṣṭāya nirādiṣṭābhyām nirādiṣṭebhyaḥ
Ablativenirādiṣṭāt nirādiṣṭābhyām nirādiṣṭebhyaḥ
Genitivenirādiṣṭasya nirādiṣṭayoḥ nirādiṣṭānām
Locativenirādiṣṭe nirādiṣṭayoḥ nirādiṣṭeṣu

Compound nirādiṣṭa -

Adverb -nirādiṣṭam -nirādiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria