Declension table of ?nirādiṣṭa

Deva

MasculineSingularDualPlural
Nominativenirādiṣṭaḥ nirādiṣṭau nirādiṣṭāḥ
Vocativenirādiṣṭa nirādiṣṭau nirādiṣṭāḥ
Accusativenirādiṣṭam nirādiṣṭau nirādiṣṭān
Instrumentalnirādiṣṭena nirādiṣṭābhyām nirādiṣṭaiḥ nirādiṣṭebhiḥ
Dativenirādiṣṭāya nirādiṣṭābhyām nirādiṣṭebhyaḥ
Ablativenirādiṣṭāt nirādiṣṭābhyām nirādiṣṭebhyaḥ
Genitivenirādiṣṭasya nirādiṣṭayoḥ nirādiṣṭānām
Locativenirādiṣṭe nirādiṣṭayoḥ nirādiṣṭeṣu

Compound nirādiṣṭa -

Adverb -nirādiṣṭam -nirādiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria