Declension table of ?nirādhi

Deva

NeuterSingularDualPlural
Nominativenirādhi nirādhinī nirādhīni
Vocativenirādhi nirādhinī nirādhīni
Accusativenirādhi nirādhinī nirādhīni
Instrumentalnirādhinā nirādhibhyām nirādhibhiḥ
Dativenirādhine nirādhibhyām nirādhibhyaḥ
Ablativenirādhinaḥ nirādhibhyām nirādhibhyaḥ
Genitivenirādhinaḥ nirādhinoḥ nirādhīnām
Locativenirādhini nirādhinoḥ nirādhiṣu

Compound nirādhi -

Adverb -nirādhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria