Declension table of ?nirādhi

Deva

MasculineSingularDualPlural
Nominativenirādhiḥ nirādhī nirādhayaḥ
Vocativenirādhe nirādhī nirādhayaḥ
Accusativenirādhim nirādhī nirādhīn
Instrumentalnirādhinā nirādhibhyām nirādhibhiḥ
Dativenirādhaye nirādhibhyām nirādhibhyaḥ
Ablativenirādheḥ nirādhibhyām nirādhibhyaḥ
Genitivenirādheḥ nirādhyoḥ nirādhīnām
Locativenirādhau nirādhyoḥ nirādhiṣu

Compound nirādhi -

Adverb -nirādhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria