Declension table of ?nirādhāra

Deva

NeuterSingularDualPlural
Nominativenirādhāram nirādhāre nirādhārāṇi
Vocativenirādhāra nirādhāre nirādhārāṇi
Accusativenirādhāram nirādhāre nirādhārāṇi
Instrumentalnirādhāreṇa nirādhārābhyām nirādhāraiḥ
Dativenirādhārāya nirādhārābhyām nirādhārebhyaḥ
Ablativenirādhārāt nirādhārābhyām nirādhārebhyaḥ
Genitivenirādhārasya nirādhārayoḥ nirādhārāṇām
Locativenirādhāre nirādhārayoḥ nirādhāreṣu

Compound nirādhāra -

Adverb -nirādhāram -nirādhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria