Declension table of ?nirādeśa

Deva

MasculineSingularDualPlural
Nominativenirādeśaḥ nirādeśau nirādeśāḥ
Vocativenirādeśa nirādeśau nirādeśāḥ
Accusativenirādeśam nirādeśau nirādeśān
Instrumentalnirādeśena nirādeśābhyām nirādeśaiḥ
Dativenirādeśāya nirādeśābhyām nirādeśebhyaḥ
Ablativenirādeśāt nirādeśābhyām nirādeśebhyaḥ
Genitivenirādeśasya nirādeśayoḥ nirādeśānām
Locativenirādeśe nirādeśayoḥ nirādeśeṣu

Compound nirādeśa -

Adverb -nirādeśam -nirādeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria