Declension table of ?nirādāna

Deva

NeuterSingularDualPlural
Nominativenirādānam nirādāne nirādānāni
Vocativenirādāna nirādāne nirādānāni
Accusativenirādānam nirādāne nirādānāni
Instrumentalnirādānena nirādānābhyām nirādānaiḥ
Dativenirādānāya nirādānābhyām nirādānebhyaḥ
Ablativenirādānāt nirādānābhyām nirādānebhyaḥ
Genitivenirādānasya nirādānayoḥ nirādānānām
Locativenirādāne nirādānayoḥ nirādāneṣu

Compound nirādāna -

Adverb -nirādānam -nirādānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria