Declension table of ?nirādāna

Deva

MasculineSingularDualPlural
Nominativenirādānaḥ nirādānau nirādānāḥ
Vocativenirādāna nirādānau nirādānāḥ
Accusativenirādānam nirādānau nirādānān
Instrumentalnirādānena nirādānābhyām nirādānaiḥ nirādānebhiḥ
Dativenirādānāya nirādānābhyām nirādānebhyaḥ
Ablativenirādānāt nirādānābhyām nirādānebhyaḥ
Genitivenirādānasya nirādānayoḥ nirādānānām
Locativenirādāne nirādānayoḥ nirādāneṣu

Compound nirādāna -

Adverb -nirādānam -nirādānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria