Declension table of ?nirābhāsā

Deva

FeminineSingularDualPlural
Nominativenirābhāsā nirābhāse nirābhāsāḥ
Vocativenirābhāse nirābhāse nirābhāsāḥ
Accusativenirābhāsām nirābhāse nirābhāsāḥ
Instrumentalnirābhāsayā nirābhāsābhyām nirābhāsābhiḥ
Dativenirābhāsāyai nirābhāsābhyām nirābhāsābhyaḥ
Ablativenirābhāsāyāḥ nirābhāsābhyām nirābhāsābhyaḥ
Genitivenirābhāsāyāḥ nirābhāsayoḥ nirābhāsānām
Locativenirābhāsāyām nirābhāsayoḥ nirābhāsāsu

Adverb -nirābhāsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria