Declension table of ?nirābhāsa

Deva

MasculineSingularDualPlural
Nominativenirābhāsaḥ nirābhāsau nirābhāsāḥ
Vocativenirābhāsa nirābhāsau nirābhāsāḥ
Accusativenirābhāsam nirābhāsau nirābhāsān
Instrumentalnirābhāsena nirābhāsābhyām nirābhāsaiḥ nirābhāsebhiḥ
Dativenirābhāsāya nirābhāsābhyām nirābhāsebhyaḥ
Ablativenirābhāsāt nirābhāsābhyām nirābhāsebhyaḥ
Genitivenirābhāsasya nirābhāsayoḥ nirābhāsānām
Locativenirābhāse nirābhāsayoḥ nirābhāseṣu

Compound nirābhāsa -

Adverb -nirābhāsam -nirābhāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria