Declension table of ?nirābādhakarā

Deva

FeminineSingularDualPlural
Nominativenirābādhakarā nirābādhakare nirābādhakarāḥ
Vocativenirābādhakare nirābādhakare nirābādhakarāḥ
Accusativenirābādhakarām nirābādhakare nirābādhakarāḥ
Instrumentalnirābādhakarayā nirābādhakarābhyām nirābādhakarābhiḥ
Dativenirābādhakarāyai nirābādhakarābhyām nirābādhakarābhyaḥ
Ablativenirābādhakarāyāḥ nirābādhakarābhyām nirābādhakarābhyaḥ
Genitivenirābādhakarāyāḥ nirābādhakarayoḥ nirābādhakarāṇām
Locativenirābādhakarāyām nirābādhakarayoḥ nirābādhakarāsu

Adverb -nirābādhakaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria