Declension table of ?nirābādha

Deva

NeuterSingularDualPlural
Nominativenirābādham nirābādhe nirābādhāni
Vocativenirābādha nirābādhe nirābādhāni
Accusativenirābādham nirābādhe nirābādhāni
Instrumentalnirābādhena nirābādhābhyām nirābādhaiḥ
Dativenirābādhāya nirābādhābhyām nirābādhebhyaḥ
Ablativenirābādhāt nirābādhābhyām nirābādhebhyaḥ
Genitivenirābādhasya nirābādhayoḥ nirābādhānām
Locativenirābādhe nirābādhayoḥ nirābādheṣu

Compound nirābādha -

Adverb -nirābādham -nirābādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria