Declension table of ?nirābādha

Deva

MasculineSingularDualPlural
Nominativenirābādhaḥ nirābādhau nirābādhāḥ
Vocativenirābādha nirābādhau nirābādhāḥ
Accusativenirābādham nirābādhau nirābādhān
Instrumentalnirābādhena nirābādhābhyām nirābādhaiḥ nirābādhebhiḥ
Dativenirābādhāya nirābādhābhyām nirābādhebhyaḥ
Ablativenirābādhāt nirābādhābhyām nirābādhebhyaḥ
Genitivenirābādhasya nirābādhayoḥ nirābādhānām
Locativenirābādhe nirābādhayoḥ nirābādheṣu

Compound nirābādha -

Adverb -nirābādham -nirābādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria