Declension table of ?nirāḍambara

Deva

NeuterSingularDualPlural
Nominativenirāḍambaram nirāḍambare nirāḍambarāṇi
Vocativenirāḍambara nirāḍambare nirāḍambarāṇi
Accusativenirāḍambaram nirāḍambare nirāḍambarāṇi
Instrumentalnirāḍambareṇa nirāḍambarābhyām nirāḍambaraiḥ
Dativenirāḍambarāya nirāḍambarābhyām nirāḍambarebhyaḥ
Ablativenirāḍambarāt nirāḍambarābhyām nirāḍambarebhyaḥ
Genitivenirāḍambarasya nirāḍambarayoḥ nirāḍambarāṇām
Locativenirāḍambare nirāḍambarayoḥ nirāḍambareṣu

Compound nirāḍambara -

Adverb -nirāḍambaram -nirāḍambarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria