Declension table of ?nirāḍambara

Deva

MasculineSingularDualPlural
Nominativenirāḍambaraḥ nirāḍambarau nirāḍambarāḥ
Vocativenirāḍambara nirāḍambarau nirāḍambarāḥ
Accusativenirāḍambaram nirāḍambarau nirāḍambarān
Instrumentalnirāḍambareṇa nirāḍambarābhyām nirāḍambaraiḥ nirāḍambarebhiḥ
Dativenirāḍambarāya nirāḍambarābhyām nirāḍambarebhyaḥ
Ablativenirāḍambarāt nirāḍambarābhyām nirāḍambarebhyaḥ
Genitivenirāḍambarasya nirāḍambarayoḥ nirāḍambarāṇām
Locativenirāḍambare nirāḍambarayoḥ nirāḍambareṣu

Compound nirāḍambara -

Adverb -nirāḍambaram -nirāḍambarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria