Declension table of ?niraṃśu

Deva

MasculineSingularDualPlural
Nominativeniraṃśuḥ niraṃśū niraṃśavaḥ
Vocativeniraṃśo niraṃśū niraṃśavaḥ
Accusativeniraṃśum niraṃśū niraṃśūn
Instrumentalniraṃśunā niraṃśubhyām niraṃśubhiḥ
Dativeniraṃśave niraṃśubhyām niraṃśubhyaḥ
Ablativeniraṃśoḥ niraṃśubhyām niraṃśubhyaḥ
Genitiveniraṃśoḥ niraṃśvoḥ niraṃśūnām
Locativeniraṃśau niraṃśvoḥ niraṃśuṣu

Compound niraṃśu -

Adverb -niraṃśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria