Declension table of ?niraṃśa

Deva

NeuterSingularDualPlural
Nominativeniraṃśam niraṃśe niraṃśāni
Vocativeniraṃśa niraṃśe niraṃśāni
Accusativeniraṃśam niraṃśe niraṃśāni
Instrumentalniraṃśena niraṃśābhyām niraṃśaiḥ
Dativeniraṃśāya niraṃśābhyām niraṃśebhyaḥ
Ablativeniraṃśāt niraṃśābhyām niraṃśebhyaḥ
Genitiveniraṃśasya niraṃśayoḥ niraṃśānām
Locativeniraṃśe niraṃśayoḥ niraṃśeṣu

Compound niraṃśa -

Adverb -niraṃśam -niraṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria