Declension table of ?niraṃsaka

Deva

NeuterSingularDualPlural
Nominativeniraṃsakam niraṃsake niraṃsakāni
Vocativeniraṃsaka niraṃsake niraṃsakāni
Accusativeniraṃsakam niraṃsake niraṃsakāni
Instrumentalniraṃsakena niraṃsakābhyām niraṃsakaiḥ
Dativeniraṃsakāya niraṃsakābhyām niraṃsakebhyaḥ
Ablativeniraṃsakāt niraṃsakābhyām niraṃsakebhyaḥ
Genitiveniraṃsakasya niraṃsakayoḥ niraṃsakānām
Locativeniraṃsake niraṃsakayoḥ niraṃsakeṣu

Compound niraṃsaka -

Adverb -niraṃsakam -niraṃsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria