Declension table of ?niraṃsaka

Deva

MasculineSingularDualPlural
Nominativeniraṃsakaḥ niraṃsakau niraṃsakāḥ
Vocativeniraṃsaka niraṃsakau niraṃsakāḥ
Accusativeniraṃsakam niraṃsakau niraṃsakān
Instrumentalniraṃsakena niraṃsakābhyām niraṃsakaiḥ niraṃsakebhiḥ
Dativeniraṃsakāya niraṃsakābhyām niraṃsakebhyaḥ
Ablativeniraṃsakāt niraṃsakābhyām niraṃsakebhyaḥ
Genitiveniraṃsakasya niraṃsakayoḥ niraṃsakānām
Locativeniraṃsake niraṃsakayoḥ niraṃsakeṣu

Compound niraṃsaka -

Adverb -niraṃsakam -niraṃsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria