Declension table of ?nirṛtigṛhītā

Deva

FeminineSingularDualPlural
Nominativenirṛtigṛhītā nirṛtigṛhīte nirṛtigṛhītāḥ
Vocativenirṛtigṛhīte nirṛtigṛhīte nirṛtigṛhītāḥ
Accusativenirṛtigṛhītām nirṛtigṛhīte nirṛtigṛhītāḥ
Instrumentalnirṛtigṛhītayā nirṛtigṛhītābhyām nirṛtigṛhītābhiḥ
Dativenirṛtigṛhītāyai nirṛtigṛhītābhyām nirṛtigṛhītābhyaḥ
Ablativenirṛtigṛhītāyāḥ nirṛtigṛhītābhyām nirṛtigṛhītābhyaḥ
Genitivenirṛtigṛhītāyāḥ nirṛtigṛhītayoḥ nirṛtigṛhītānām
Locativenirṛtigṛhītāyām nirṛtigṛhītayoḥ nirṛtigṛhītāsu

Adverb -nirṛtigṛhītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria