Declension table of ?nirṛtigṛhīta

Deva

MasculineSingularDualPlural
Nominativenirṛtigṛhītaḥ nirṛtigṛhītau nirṛtigṛhītāḥ
Vocativenirṛtigṛhīta nirṛtigṛhītau nirṛtigṛhītāḥ
Accusativenirṛtigṛhītam nirṛtigṛhītau nirṛtigṛhītān
Instrumentalnirṛtigṛhītena nirṛtigṛhītābhyām nirṛtigṛhītaiḥ nirṛtigṛhītebhiḥ
Dativenirṛtigṛhītāya nirṛtigṛhītābhyām nirṛtigṛhītebhyaḥ
Ablativenirṛtigṛhītāt nirṛtigṛhītābhyām nirṛtigṛhītebhyaḥ
Genitivenirṛtigṛhītasya nirṛtigṛhītayoḥ nirṛtigṛhītānām
Locativenirṛtigṛhīte nirṛtigṛhītayoḥ nirṛtigṛhīteṣu

Compound nirṛtigṛhīta -

Adverb -nirṛtigṛhītam -nirṛtigṛhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria