Declension table of ?nirṛtha

Deva

MasculineSingularDualPlural
Nominativenirṛthaḥ nirṛthau nirṛthāḥ
Vocativenirṛtha nirṛthau nirṛthāḥ
Accusativenirṛtham nirṛthau nirṛthān
Instrumentalnirṛthena nirṛthābhyām nirṛthaiḥ nirṛthebhiḥ
Dativenirṛthāya nirṛthābhyām nirṛthebhyaḥ
Ablativenirṛthāt nirṛthābhyām nirṛthebhyaḥ
Genitivenirṛthasya nirṛthayoḥ nirṛthānām
Locativenirṛthe nirṛthayoḥ nirṛtheṣu

Compound nirṛtha -

Adverb -nirṛtham -nirṛthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria