Declension table of nirṛta

Deva

MasculineSingularDualPlural
Nominativenirṛtaḥ nirṛtau nirṛtāḥ
Vocativenirṛta nirṛtau nirṛtāḥ
Accusativenirṛtam nirṛtau nirṛtān
Instrumentalnirṛtena nirṛtābhyām nirṛtaiḥ nirṛtebhiḥ
Dativenirṛtāya nirṛtābhyām nirṛtebhyaḥ
Ablativenirṛtāt nirṛtābhyām nirṛtebhyaḥ
Genitivenirṛtasya nirṛtayoḥ nirṛtānām
Locativenirṛte nirṛtayoḥ nirṛteṣu

Compound nirṛta -

Adverb -nirṛtam -nirṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria