Declension table of ?nirṛṇinī

Deva

FeminineSingularDualPlural
Nominativenirṛṇinī nirṛṇinyau nirṛṇinyaḥ
Vocativenirṛṇini nirṛṇinyau nirṛṇinyaḥ
Accusativenirṛṇinīm nirṛṇinyau nirṛṇinīḥ
Instrumentalnirṛṇinyā nirṛṇinībhyām nirṛṇinībhiḥ
Dativenirṛṇinyai nirṛṇinībhyām nirṛṇinībhyaḥ
Ablativenirṛṇinyāḥ nirṛṇinībhyām nirṛṇinībhyaḥ
Genitivenirṛṇinyāḥ nirṛṇinyoḥ nirṛṇinīnām
Locativenirṛṇinyām nirṛṇinyoḥ nirṛṇinīṣu

Compound nirṛṇini - nirṛṇinī -

Adverb -nirṛṇini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria