Declension table of ?nirṛṇin

Deva

MasculineSingularDualPlural
Nominativenirṛṇī nirṛṇinau nirṛṇinaḥ
Vocativenirṛṇin nirṛṇinau nirṛṇinaḥ
Accusativenirṛṇinam nirṛṇinau nirṛṇinaḥ
Instrumentalnirṛṇinā nirṛṇibhyām nirṛṇibhiḥ
Dativenirṛṇine nirṛṇibhyām nirṛṇibhyaḥ
Ablativenirṛṇinaḥ nirṛṇibhyām nirṛṇibhyaḥ
Genitivenirṛṇinaḥ nirṛṇinoḥ nirṛṇinām
Locativenirṛṇini nirṛṇinoḥ nirṛṇiṣu

Compound nirṛṇi -

Adverb -nirṛṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria