Declension table of ?nirṇiktamanas

Deva

NeuterSingularDualPlural
Nominativenirṇiktamanaḥ nirṇiktamanasī nirṇiktamanāṃsi
Vocativenirṇiktamanaḥ nirṇiktamanasī nirṇiktamanāṃsi
Accusativenirṇiktamanaḥ nirṇiktamanasī nirṇiktamanāṃsi
Instrumentalnirṇiktamanasā nirṇiktamanobhyām nirṇiktamanobhiḥ
Dativenirṇiktamanase nirṇiktamanobhyām nirṇiktamanobhyaḥ
Ablativenirṇiktamanasaḥ nirṇiktamanobhyām nirṇiktamanobhyaḥ
Genitivenirṇiktamanasaḥ nirṇiktamanasoḥ nirṇiktamanasām
Locativenirṇiktamanasi nirṇiktamanasoḥ nirṇiktamanaḥsu

Compound nirṇiktamanas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria