Declension table of ?nirṇiktabāhuvalayā

Deva

FeminineSingularDualPlural
Nominativenirṇiktabāhuvalayā nirṇiktabāhuvalaye nirṇiktabāhuvalayāḥ
Vocativenirṇiktabāhuvalaye nirṇiktabāhuvalaye nirṇiktabāhuvalayāḥ
Accusativenirṇiktabāhuvalayām nirṇiktabāhuvalaye nirṇiktabāhuvalayāḥ
Instrumentalnirṇiktabāhuvalayayā nirṇiktabāhuvalayābhyām nirṇiktabāhuvalayābhiḥ
Dativenirṇiktabāhuvalayāyai nirṇiktabāhuvalayābhyām nirṇiktabāhuvalayābhyaḥ
Ablativenirṇiktabāhuvalayāyāḥ nirṇiktabāhuvalayābhyām nirṇiktabāhuvalayābhyaḥ
Genitivenirṇiktabāhuvalayāyāḥ nirṇiktabāhuvalayayoḥ nirṇiktabāhuvalayānām
Locativenirṇiktabāhuvalayāyām nirṇiktabāhuvalayayoḥ nirṇiktabāhuvalayāsu

Adverb -nirṇiktabāhuvalayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria