Declension table of ?nirṇiktā

Deva

FeminineSingularDualPlural
Nominativenirṇiktā nirṇikte nirṇiktāḥ
Vocativenirṇikte nirṇikte nirṇiktāḥ
Accusativenirṇiktām nirṇikte nirṇiktāḥ
Instrumentalnirṇiktayā nirṇiktābhyām nirṇiktābhiḥ
Dativenirṇiktāyai nirṇiktābhyām nirṇiktābhyaḥ
Ablativenirṇiktāyāḥ nirṇiktābhyām nirṇiktābhyaḥ
Genitivenirṇiktāyāḥ nirṇiktayoḥ nirṇiktānām
Locativenirṇiktāyām nirṇiktayoḥ nirṇiktāsu

Adverb -nirṇiktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria