Declension table of ?nirṇikta

Deva

MasculineSingularDualPlural
Nominativenirṇiktaḥ nirṇiktau nirṇiktāḥ
Vocativenirṇikta nirṇiktau nirṇiktāḥ
Accusativenirṇiktam nirṇiktau nirṇiktān
Instrumentalnirṇiktena nirṇiktābhyām nirṇiktaiḥ
Dativenirṇiktāya nirṇiktābhyām nirṇiktebhyaḥ
Ablativenirṇiktāt nirṇiktābhyām nirṇiktebhyaḥ
Genitivenirṇiktasya nirṇiktayoḥ nirṇiktānām
Locativenirṇikte nirṇiktayoḥ nirṇikteṣu

Compound nirṇikta -

Adverb -nirṇiktam -nirṇiktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria