Declension table of ?nirṇij

Deva

FeminineSingularDualPlural
Nominativenirṇik nirṇijau nirṇijaḥ
Vocativenirṇik nirṇijau nirṇijaḥ
Accusativenirṇijam nirṇijau nirṇijaḥ
Instrumentalnirṇijā nirṇigbhyām nirṇigbhiḥ
Dativenirṇije nirṇigbhyām nirṇigbhyaḥ
Ablativenirṇijaḥ nirṇigbhyām nirṇigbhyaḥ
Genitivenirṇijaḥ nirṇijoḥ nirṇijām
Locativenirṇiji nirṇijoḥ nirṇikṣu

Compound nirṇik -

Adverb -nirṇik

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria