Declension table of nirṇīta

Deva

MasculineSingularDualPlural
Nominativenirṇītaḥ nirṇītau nirṇītāḥ
Vocativenirṇīta nirṇītau nirṇītāḥ
Accusativenirṇītam nirṇītau nirṇītān
Instrumentalnirṇītena nirṇītābhyām nirṇītaiḥ nirṇītebhiḥ
Dativenirṇītāya nirṇītābhyām nirṇītebhyaḥ
Ablativenirṇītāt nirṇītābhyām nirṇītebhyaḥ
Genitivenirṇītasya nirṇītayoḥ nirṇītānām
Locativenirṇīte nirṇītayoḥ nirṇīteṣu

Compound nirṇīta -

Adverb -nirṇītam -nirṇītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria