Declension table of ?nirṇeya

Deva

NeuterSingularDualPlural
Nominativenirṇeyam nirṇeye nirṇeyāni
Vocativenirṇeya nirṇeye nirṇeyāni
Accusativenirṇeyam nirṇeye nirṇeyāni
Instrumentalnirṇeyena nirṇeyābhyām nirṇeyaiḥ
Dativenirṇeyāya nirṇeyābhyām nirṇeyebhyaḥ
Ablativenirṇeyāt nirṇeyābhyām nirṇeyebhyaḥ
Genitivenirṇeyasya nirṇeyayoḥ nirṇeyānām
Locativenirṇeye nirṇeyayoḥ nirṇeyeṣu

Compound nirṇeya -

Adverb -nirṇeyam -nirṇeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria