Declension table of ?nirṇeya

Deva

MasculineSingularDualPlural
Nominativenirṇeyaḥ nirṇeyau nirṇeyāḥ
Vocativenirṇeya nirṇeyau nirṇeyāḥ
Accusativenirṇeyam nirṇeyau nirṇeyān
Instrumentalnirṇeyena nirṇeyābhyām nirṇeyaiḥ
Dativenirṇeyāya nirṇeyābhyām nirṇeyebhyaḥ
Ablativenirṇeyāt nirṇeyābhyām nirṇeyebhyaḥ
Genitivenirṇeyasya nirṇeyayoḥ nirṇeyānām
Locativenirṇeye nirṇeyayoḥ nirṇeyeṣu

Compound nirṇeya -

Adverb -nirṇeyam -nirṇeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria