Declension table of ?nirṇetṛtva

Deva

NeuterSingularDualPlural
Nominativenirṇetṛtvam nirṇetṛtve nirṇetṛtvāni
Vocativenirṇetṛtva nirṇetṛtve nirṇetṛtvāni
Accusativenirṇetṛtvam nirṇetṛtve nirṇetṛtvāni
Instrumentalnirṇetṛtvena nirṇetṛtvābhyām nirṇetṛtvaiḥ
Dativenirṇetṛtvāya nirṇetṛtvābhyām nirṇetṛtvebhyaḥ
Ablativenirṇetṛtvāt nirṇetṛtvābhyām nirṇetṛtvebhyaḥ
Genitivenirṇetṛtvasya nirṇetṛtvayoḥ nirṇetṛtvānām
Locativenirṇetṛtve nirṇetṛtvayoḥ nirṇetṛtveṣu

Compound nirṇetṛtva -

Adverb -nirṇetṛtvam -nirṇetṛtvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria