Declension table of ?nirṇayoddhāra

Deva

MasculineSingularDualPlural
Nominativenirṇayoddhāraḥ nirṇayoddhārau nirṇayoddhārāḥ
Vocativenirṇayoddhāra nirṇayoddhārau nirṇayoddhārāḥ
Accusativenirṇayoddhāram nirṇayoddhārau nirṇayoddhārān
Instrumentalnirṇayoddhāreṇa nirṇayoddhārābhyām nirṇayoddhāraiḥ nirṇayoddhārebhiḥ
Dativenirṇayoddhārāya nirṇayoddhārābhyām nirṇayoddhārebhyaḥ
Ablativenirṇayoddhārāt nirṇayoddhārābhyām nirṇayoddhārebhyaḥ
Genitivenirṇayoddhārasya nirṇayoddhārayoḥ nirṇayoddhārāṇām
Locativenirṇayoddhāre nirṇayoddhārayoḥ nirṇayoddhāreṣu

Compound nirṇayoddhāra -

Adverb -nirṇayoddhāram -nirṇayoddhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria