Declension table of ?nirṇayavivaraṇa

Deva

NeuterSingularDualPlural
Nominativenirṇayavivaraṇam nirṇayavivaraṇe nirṇayavivaraṇāni
Vocativenirṇayavivaraṇa nirṇayavivaraṇe nirṇayavivaraṇāni
Accusativenirṇayavivaraṇam nirṇayavivaraṇe nirṇayavivaraṇāni
Instrumentalnirṇayavivaraṇena nirṇayavivaraṇābhyām nirṇayavivaraṇaiḥ
Dativenirṇayavivaraṇāya nirṇayavivaraṇābhyām nirṇayavivaraṇebhyaḥ
Ablativenirṇayavivaraṇāt nirṇayavivaraṇābhyām nirṇayavivaraṇebhyaḥ
Genitivenirṇayavivaraṇasya nirṇayavivaraṇayoḥ nirṇayavivaraṇānām
Locativenirṇayavivaraṇe nirṇayavivaraṇayoḥ nirṇayavivaraṇeṣu

Compound nirṇayavivaraṇa -

Adverb -nirṇayavivaraṇam -nirṇayavivaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria