Declension table of ?nirṇayasindhu

Deva

MasculineSingularDualPlural
Nominativenirṇayasindhuḥ nirṇayasindhū nirṇayasindhavaḥ
Vocativenirṇayasindho nirṇayasindhū nirṇayasindhavaḥ
Accusativenirṇayasindhum nirṇayasindhū nirṇayasindhūn
Instrumentalnirṇayasindhunā nirṇayasindhubhyām nirṇayasindhubhiḥ
Dativenirṇayasindhave nirṇayasindhubhyām nirṇayasindhubhyaḥ
Ablativenirṇayasindhoḥ nirṇayasindhubhyām nirṇayasindhubhyaḥ
Genitivenirṇayasindhoḥ nirṇayasindhvoḥ nirṇayasindhūnām
Locativenirṇayasindhau nirṇayasindhvoḥ nirṇayasindhuṣu

Compound nirṇayasindhu -

Adverb -nirṇayasindhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria