Declension table of ?nirṇayaratna

Deva

NeuterSingularDualPlural
Nominativenirṇayaratnam nirṇayaratne nirṇayaratnāni
Vocativenirṇayaratna nirṇayaratne nirṇayaratnāni
Accusativenirṇayaratnam nirṇayaratne nirṇayaratnāni
Instrumentalnirṇayaratnena nirṇayaratnābhyām nirṇayaratnaiḥ
Dativenirṇayaratnāya nirṇayaratnābhyām nirṇayaratnebhyaḥ
Ablativenirṇayaratnāt nirṇayaratnābhyām nirṇayaratnebhyaḥ
Genitivenirṇayaratnasya nirṇayaratnayoḥ nirṇayaratnānām
Locativenirṇayaratne nirṇayaratnayoḥ nirṇayaratneṣu

Compound nirṇayaratna -

Adverb -nirṇayaratnam -nirṇayaratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria