Declension table of ?nirṇayana

Deva

NeuterSingularDualPlural
Nominativenirṇayanam nirṇayane nirṇayanāni
Vocativenirṇayana nirṇayane nirṇayanāni
Accusativenirṇayanam nirṇayane nirṇayanāni
Instrumentalnirṇayanena nirṇayanābhyām nirṇayanaiḥ
Dativenirṇayanāya nirṇayanābhyām nirṇayanebhyaḥ
Ablativenirṇayanāt nirṇayanābhyām nirṇayanebhyaḥ
Genitivenirṇayanasya nirṇayanayoḥ nirṇayanānām
Locativenirṇayane nirṇayanayoḥ nirṇayaneṣu

Compound nirṇayana -

Adverb -nirṇayanam -nirṇayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria