Declension table of ?nirṇayakamalākara

Deva

MasculineSingularDualPlural
Nominativenirṇayakamalākaraḥ nirṇayakamalākarau nirṇayakamalākarāḥ
Vocativenirṇayakamalākara nirṇayakamalākarau nirṇayakamalākarāḥ
Accusativenirṇayakamalākaram nirṇayakamalākarau nirṇayakamalākarān
Instrumentalnirṇayakamalākareṇa nirṇayakamalākarābhyām nirṇayakamalākaraiḥ nirṇayakamalākarebhiḥ
Dativenirṇayakamalākarāya nirṇayakamalākarābhyām nirṇayakamalākarebhyaḥ
Ablativenirṇayakamalākarāt nirṇayakamalākarābhyām nirṇayakamalākarebhyaḥ
Genitivenirṇayakamalākarasya nirṇayakamalākarayoḥ nirṇayakamalākarāṇām
Locativenirṇayakamalākare nirṇayakamalākarayoḥ nirṇayakamalākareṣu

Compound nirṇayakamalākara -

Adverb -nirṇayakamalākaram -nirṇayakamalākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria