Declension table of ?nirṇayadīpikā

Deva

FeminineSingularDualPlural
Nominativenirṇayadīpikā nirṇayadīpike nirṇayadīpikāḥ
Vocativenirṇayadīpike nirṇayadīpike nirṇayadīpikāḥ
Accusativenirṇayadīpikām nirṇayadīpike nirṇayadīpikāḥ
Instrumentalnirṇayadīpikayā nirṇayadīpikābhyām nirṇayadīpikābhiḥ
Dativenirṇayadīpikāyai nirṇayadīpikābhyām nirṇayadīpikābhyaḥ
Ablativenirṇayadīpikāyāḥ nirṇayadīpikābhyām nirṇayadīpikābhyaḥ
Genitivenirṇayadīpikāyāḥ nirṇayadīpikayoḥ nirṇayadīpikānām
Locativenirṇayadīpikāyām nirṇayadīpikayoḥ nirṇayadīpikāsu

Adverb -nirṇayadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria