Declension table of ?nirṇayadīpaka

Deva

MasculineSingularDualPlural
Nominativenirṇayadīpakaḥ nirṇayadīpakau nirṇayadīpakāḥ
Vocativenirṇayadīpaka nirṇayadīpakau nirṇayadīpakāḥ
Accusativenirṇayadīpakam nirṇayadīpakau nirṇayadīpakān
Instrumentalnirṇayadīpakena nirṇayadīpakābhyām nirṇayadīpakaiḥ
Dativenirṇayadīpakāya nirṇayadīpakābhyām nirṇayadīpakebhyaḥ
Ablativenirṇayadīpakāt nirṇayadīpakābhyām nirṇayadīpakebhyaḥ
Genitivenirṇayadīpakasya nirṇayadīpakayoḥ nirṇayadīpakānām
Locativenirṇayadīpake nirṇayadīpakayoḥ nirṇayadīpakeṣu

Compound nirṇayadīpaka -

Adverb -nirṇayadīpakam -nirṇayadīpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria