Declension table of ?nirṇayadarpaṇa

Deva

MasculineSingularDualPlural
Nominativenirṇayadarpaṇaḥ nirṇayadarpaṇau nirṇayadarpaṇāḥ
Vocativenirṇayadarpaṇa nirṇayadarpaṇau nirṇayadarpaṇāḥ
Accusativenirṇayadarpaṇam nirṇayadarpaṇau nirṇayadarpaṇān
Instrumentalnirṇayadarpaṇena nirṇayadarpaṇābhyām nirṇayadarpaṇaiḥ nirṇayadarpaṇebhiḥ
Dativenirṇayadarpaṇāya nirṇayadarpaṇābhyām nirṇayadarpaṇebhyaḥ
Ablativenirṇayadarpaṇāt nirṇayadarpaṇābhyām nirṇayadarpaṇebhyaḥ
Genitivenirṇayadarpaṇasya nirṇayadarpaṇayoḥ nirṇayadarpaṇānām
Locativenirṇayadarpaṇe nirṇayadarpaṇayoḥ nirṇayadarpaṇeṣu

Compound nirṇayadarpaṇa -

Adverb -nirṇayadarpaṇam -nirṇayadarpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria